Declension table of ?udakaghāta

Deva

MasculineSingularDualPlural
Nominativeudakaghātaḥ udakaghātau udakaghātāḥ
Vocativeudakaghāta udakaghātau udakaghātāḥ
Accusativeudakaghātam udakaghātau udakaghātān
Instrumentaludakaghātena udakaghātābhyām udakaghātaiḥ udakaghātebhiḥ
Dativeudakaghātāya udakaghātābhyām udakaghātebhyaḥ
Ablativeudakaghātāt udakaghātābhyām udakaghātebhyaḥ
Genitiveudakaghātasya udakaghātayoḥ udakaghātānām
Locativeudakaghāte udakaghātayoḥ udakaghāteṣu

Compound udakaghāta -

Adverb -udakaghātam -udakaghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria