सुबन्तावली ?उदकघात

Roma

पुमान्एकद्विबहु
प्रथमाउदकघातः उदकघातौ उदकघाताः
सम्बोधनम्उदकघात उदकघातौ उदकघाताः
द्वितीयाउदकघातम् उदकघातौ उदकघातान्
तृतीयाउदकघातेन उदकघाताभ्याम् उदकघातैः उदकघातेभिः
चतुर्थीउदकघाताय उदकघाताभ्याम् उदकघातेभ्यः
पञ्चमीउदकघातात् उदकघाताभ्याम् उदकघातेभ्यः
षष्ठीउदकघातस्य उदकघातयोः उदकघातानाम्
सप्तमीउदकघाते उदकघातयोः उदकघातेषु

समास उदकघात

अव्यय ॰उदकघातम् ॰उदकघातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria