Declension table of ?udakārṇava

Deva

MasculineSingularDualPlural
Nominativeudakārṇavaḥ udakārṇavau udakārṇavāḥ
Vocativeudakārṇava udakārṇavau udakārṇavāḥ
Accusativeudakārṇavam udakārṇavau udakārṇavān
Instrumentaludakārṇavena udakārṇavābhyām udakārṇavaiḥ udakārṇavebhiḥ
Dativeudakārṇavāya udakārṇavābhyām udakārṇavebhyaḥ
Ablativeudakārṇavāt udakārṇavābhyām udakārṇavebhyaḥ
Genitiveudakārṇavasya udakārṇavayoḥ udakārṇavānām
Locativeudakārṇave udakārṇavayoḥ udakārṇaveṣu

Compound udakārṇava -

Adverb -udakārṇavam -udakārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria