सुबन्तावली ?उदकार्णव

Roma

पुमान्एकद्विबहु
प्रथमाउदकार्णवः उदकार्णवौ उदकार्णवाः
सम्बोधनम्उदकार्णव उदकार्णवौ उदकार्णवाः
द्वितीयाउदकार्णवम् उदकार्णवौ उदकार्णवान्
तृतीयाउदकार्णवेन उदकार्णवाभ्याम् उदकार्णवैः उदकार्णवेभिः
चतुर्थीउदकार्णवाय उदकार्णवाभ्याम् उदकार्णवेभ्यः
पञ्चमीउदकार्णवात् उदकार्णवाभ्याम् उदकार्णवेभ्यः
षष्ठीउदकार्णवस्य उदकार्णवयोः उदकार्णवानाम्
सप्तमीउदकार्णवे उदकार्णवयोः उदकार्णवेषु

समास उदकार्णव

अव्यय ॰उदकार्णवम् ॰उदकार्णवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria