Declension table of udaka

Deva

NeuterSingularDualPlural
Nominativeudakam udake udakāni
Vocativeudaka udake udakāni
Accusativeudakam udake udakāni
Instrumentaludakena udakābhyām udakaiḥ
Dativeudakāya udakābhyām udakebhyaḥ
Ablativeudakāt udakābhyām udakebhyaḥ
Genitiveudakasya udakayoḥ udakānām
Locativeudake udakayoḥ udakeṣu

Compound udaka -

Adverb -udakam -udakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria