Declension table of ?udaja

Deva

NeuterSingularDualPlural
Nominativeudajam udaje udajāni
Vocativeudaja udaje udajāni
Accusativeudajam udaje udajāni
Instrumentaludajena udajābhyām udajaiḥ
Dativeudajāya udajābhyām udajebhyaḥ
Ablativeudajāt udajābhyām udajebhyaḥ
Genitiveudajasya udajayoḥ udajānām
Locativeudaje udajayoḥ udajeṣu

Compound udaja -

Adverb -udajam -udajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria