सुबन्तावली ?उदज

Roma

नपुंसकम्एकद्विबहु
प्रथमाउदजम् उदजे उदजानि
सम्बोधनम्उदज उदजे उदजानि
द्वितीयाउदजम् उदजे उदजानि
तृतीयाउदजेन उदजाभ्याम् उदजैः
चतुर्थीउदजाय उदजाभ्याम् उदजेभ्यः
पञ्चमीउदजात् उदजाभ्याम् उदजेभ्यः
षष्ठीउदजस्य उदजयोः उदजानाम्
सप्तमीउदजे उदजयोः उदजेषु

समास उदज

अव्यय ॰उदजम् ॰उदजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria