Declension table of ?udagdaśā

Deva

FeminineSingularDualPlural
Nominativeudagdaśā udagdaśe udagdaśāḥ
Vocativeudagdaśe udagdaśe udagdaśāḥ
Accusativeudagdaśām udagdaśe udagdaśāḥ
Instrumentaludagdaśayā udagdaśābhyām udagdaśābhiḥ
Dativeudagdaśāyai udagdaśābhyām udagdaśābhyaḥ
Ablativeudagdaśāyāḥ udagdaśābhyām udagdaśābhyaḥ
Genitiveudagdaśāyāḥ udagdaśayoḥ udagdaśānām
Locativeudagdaśāyām udagdaśayoḥ udagdaśāsu

Adverb -udagdaśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria