सुबन्तावली ?उदग्दशा

Roma

स्त्रीएकद्विबहु
प्रथमाउदग्दशा उदग्दशे उदग्दशाः
सम्बोधनम्उदग्दशे उदग्दशे उदग्दशाः
द्वितीयाउदग्दशाम् उदग्दशे उदग्दशाः
तृतीयाउदग्दशया उदग्दशाभ्याम् उदग्दशाभिः
चतुर्थीउदग्दशायै उदग्दशाभ्याम् उदग्दशाभ्यः
पञ्चमीउदग्दशायाः उदग्दशाभ्याम् उदग्दशाभ्यः
षष्ठीउदग्दशायाः उदग्दशयोः उदग्दशानाम्
सप्तमीउदग्दशायाम् उदग्दशयोः उदग्दशासु

अव्यय ॰उदग्दशम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria