Declension table of udagdaśa

Deva

MasculineSingularDualPlural
Nominativeudagdaśaḥ udagdaśau udagdaśāḥ
Vocativeudagdaśa udagdaśau udagdaśāḥ
Accusativeudagdaśam udagdaśau udagdaśān
Instrumentaludagdaśena udagdaśābhyām udagdaśaiḥ udagdaśebhiḥ
Dativeudagdaśāya udagdaśābhyām udagdaśebhyaḥ
Ablativeudagdaśāt udagdaśābhyām udagdaśebhyaḥ
Genitiveudagdaśasya udagdaśayoḥ udagdaśānām
Locativeudagdaśe udagdaśayoḥ udagdaśeṣu

Compound udagdaśa -

Adverb -udagdaśam -udagdaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria