Declension table of ?udadhisutānāyaka

Deva

MasculineSingularDualPlural
Nominativeudadhisutānāyakaḥ udadhisutānāyakau udadhisutānāyakāḥ
Vocativeudadhisutānāyaka udadhisutānāyakau udadhisutānāyakāḥ
Accusativeudadhisutānāyakam udadhisutānāyakau udadhisutānāyakān
Instrumentaludadhisutānāyakena udadhisutānāyakābhyām udadhisutānāyakaiḥ udadhisutānāyakebhiḥ
Dativeudadhisutānāyakāya udadhisutānāyakābhyām udadhisutānāyakebhyaḥ
Ablativeudadhisutānāyakāt udadhisutānāyakābhyām udadhisutānāyakebhyaḥ
Genitiveudadhisutānāyakasya udadhisutānāyakayoḥ udadhisutānāyakānām
Locativeudadhisutānāyake udadhisutānāyakayoḥ udadhisutānāyakeṣu

Compound udadhisutānāyaka -

Adverb -udadhisutānāyakam -udadhisutānāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria