सुबन्तावली ?उदधिसुतानायक

Roma

पुमान्एकद्विबहु
प्रथमाउदधिसुतानायकः उदधिसुतानायकौ उदधिसुतानायकाः
सम्बोधनम्उदधिसुतानायक उदधिसुतानायकौ उदधिसुतानायकाः
द्वितीयाउदधिसुतानायकम् उदधिसुतानायकौ उदधिसुतानायकान्
तृतीयाउदधिसुतानायकेन उदधिसुतानायकाभ्याम् उदधिसुतानायकैः उदधिसुतानायकेभिः
चतुर्थीउदधिसुतानायकाय उदधिसुतानायकाभ्याम् उदधिसुतानायकेभ्यः
पञ्चमीउदधिसुतानायकात् उदधिसुतानायकाभ्याम् उदधिसुतानायकेभ्यः
षष्ठीउदधिसुतानायकस्य उदधिसुतानायकयोः उदधिसुतानायकानाम्
सप्तमीउदधिसुतानायके उदधिसुतानायकयोः उदधिसुतानायकेषु

समास उदधिसुतानायक

अव्यय ॰उदधिसुतानायकम् ॰उदधिसुतानायकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria