Declension table of ?udadhimala

Deva

MasculineSingularDualPlural
Nominativeudadhimalaḥ udadhimalau udadhimalāḥ
Vocativeudadhimala udadhimalau udadhimalāḥ
Accusativeudadhimalam udadhimalau udadhimalān
Instrumentaludadhimalena udadhimalābhyām udadhimalaiḥ udadhimalebhiḥ
Dativeudadhimalāya udadhimalābhyām udadhimalebhyaḥ
Ablativeudadhimalāt udadhimalābhyām udadhimalebhyaḥ
Genitiveudadhimalasya udadhimalayoḥ udadhimalānām
Locativeudadhimale udadhimalayoḥ udadhimaleṣu

Compound udadhimala -

Adverb -udadhimalam -udadhimalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria