सुबन्तावली ?उदधिमल

Roma

पुमान्एकद्विबहु
प्रथमाउदधिमलः उदधिमलौ उदधिमलाः
सम्बोधनम्उदधिमल उदधिमलौ उदधिमलाः
द्वितीयाउदधिमलम् उदधिमलौ उदधिमलान्
तृतीयाउदधिमलेन उदधिमलाभ्याम् उदधिमलैः उदधिमलेभिः
चतुर्थीउदधिमलाय उदधिमलाभ्याम् उदधिमलेभ्यः
पञ्चमीउदधिमलात् उदधिमलाभ्याम् उदधिमलेभ्यः
षष्ठीउदधिमलस्य उदधिमलयोः उदधिमलानाम्
सप्तमीउदधिमले उदधिमलयोः उदधिमलेषु

समास उदधिमल

अव्यय ॰उदधिमलम् ॰उदधिमलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria