Declension table of udadhi

Deva

NeuterSingularDualPlural
Nominativeudadhi udadhinī udadhīni
Vocativeudadhi udadhinī udadhīni
Accusativeudadhi udadhinī udadhīni
Instrumentaludadhinā udadhibhyām udadhibhiḥ
Dativeudadhine udadhibhyām udadhibhyaḥ
Ablativeudadhinaḥ udadhibhyām udadhibhyaḥ
Genitiveudadhinaḥ udadhinoḥ udadhīnām
Locativeudadhini udadhinoḥ udadhiṣu

Compound udadhi -

Adverb -udadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria