Declension table of ?udabhāra

Deva

MasculineSingularDualPlural
Nominativeudabhāraḥ udabhārau udabhārāḥ
Vocativeudabhāra udabhārau udabhārāḥ
Accusativeudabhāram udabhārau udabhārān
Instrumentaludabhāreṇa udabhārābhyām udabhāraiḥ udabhārebhiḥ
Dativeudabhārāya udabhārābhyām udabhārebhyaḥ
Ablativeudabhārāt udabhārābhyām udabhārebhyaḥ
Genitiveudabhārasya udabhārayoḥ udabhārāṇām
Locativeudabhāre udabhārayoḥ udabhāreṣu

Compound udabhāra -

Adverb -udabhāram -udabhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria