सुबन्तावली ?उदभार

Roma

पुमान्एकद्विबहु
प्रथमाउदभारः उदभारौ उदभाराः
सम्बोधनम्उदभार उदभारौ उदभाराः
द्वितीयाउदभारम् उदभारौ उदभारान्
तृतीयाउदभारेण उदभाराभ्याम् उदभारैः उदभारेभिः
चतुर्थीउदभाराय उदभाराभ्याम् उदभारेभ्यः
पञ्चमीउदभारात् उदभाराभ्याम् उदभारेभ्यः
षष्ठीउदभारस्य उदभारयोः उदभाराणाम्
सप्तमीउदभारे उदभारयोः उदभारेषु

समास उदभार

अव्यय ॰उदभारम् ॰उदभारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria