Declension table of ?ucchvasatā

Deva

FeminineSingularDualPlural
Nominativeucchvasatā ucchvasate ucchvasatāḥ
Vocativeucchvasate ucchvasate ucchvasatāḥ
Accusativeucchvasatām ucchvasate ucchvasatāḥ
Instrumentalucchvasatayā ucchvasatābhyām ucchvasatābhiḥ
Dativeucchvasatāyai ucchvasatābhyām ucchvasatābhyaḥ
Ablativeucchvasatāyāḥ ucchvasatābhyām ucchvasatābhyaḥ
Genitiveucchvasatāyāḥ ucchvasatayoḥ ucchvasatānām
Locativeucchvasatāyām ucchvasatayoḥ ucchvasatāsu

Adverb -ucchvasatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria