सुबन्तावली ?उच्छ्वसता

Roma

स्त्रीएकद्विबहु
प्रथमाउच्छ्वसता उच्छ्वसते उच्छ्वसताः
सम्बोधनम्उच्छ्वसते उच्छ्वसते उच्छ्वसताः
द्वितीयाउच्छ्वसताम् उच्छ्वसते उच्छ्वसताः
तृतीयाउच्छ्वसतया उच्छ्वसताभ्याम् उच्छ्वसताभिः
चतुर्थीउच्छ्वसतायै उच्छ्वसताभ्याम् उच्छ्वसताभ्यः
पञ्चमीउच्छ्वसतायाः उच्छ्वसताभ्याम् उच्छ्वसताभ्यः
षष्ठीउच्छ्वसतायाः उच्छ्वसतयोः उच्छ्वसतानाम्
सप्तमीउच्छ्वसतायाम् उच्छ्वसतयोः उच्छ्वसतासु

अव्यय ॰उच्छ्वसतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria