Declension table of ?ucchrayopeta

Deva

MasculineSingularDualPlural
Nominativeucchrayopetaḥ ucchrayopetau ucchrayopetāḥ
Vocativeucchrayopeta ucchrayopetau ucchrayopetāḥ
Accusativeucchrayopetam ucchrayopetau ucchrayopetān
Instrumentalucchrayopetena ucchrayopetābhyām ucchrayopetaiḥ ucchrayopetebhiḥ
Dativeucchrayopetāya ucchrayopetābhyām ucchrayopetebhyaḥ
Ablativeucchrayopetāt ucchrayopetābhyām ucchrayopetebhyaḥ
Genitiveucchrayopetasya ucchrayopetayoḥ ucchrayopetānām
Locativeucchrayopete ucchrayopetayoḥ ucchrayopeteṣu

Compound ucchrayopeta -

Adverb -ucchrayopetam -ucchrayopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria