सुबन्तावली ?उच्छ्रयोपेत

Roma

पुमान्एकद्विबहु
प्रथमाउच्छ्रयोपेतः उच्छ्रयोपेतौ उच्छ्रयोपेताः
सम्बोधनम्उच्छ्रयोपेत उच्छ्रयोपेतौ उच्छ्रयोपेताः
द्वितीयाउच्छ्रयोपेतम् उच्छ्रयोपेतौ उच्छ्रयोपेतान्
तृतीयाउच्छ्रयोपेतेन उच्छ्रयोपेताभ्याम् उच्छ्रयोपेतैः उच्छ्रयोपेतेभिः
चतुर्थीउच्छ्रयोपेताय उच्छ्रयोपेताभ्याम् उच्छ्रयोपेतेभ्यः
पञ्चमीउच्छ्रयोपेतात् उच्छ्रयोपेताभ्याम् उच्छ्रयोपेतेभ्यः
षष्ठीउच्छ्रयोपेतस्य उच्छ्रयोपेतयोः उच्छ्रयोपेतानाम्
सप्तमीउच्छ्रयोपेते उच्छ्रयोपेतयोः उच्छ्रयोपेतेषु

समास उच्छ्रयोपेत

अव्यय ॰उच्छ्रयोपेतम् ॰उच्छ्रयोपेतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria