Declension table of ?ubhayavidha

Deva

MasculineSingularDualPlural
Nominativeubhayavidhaḥ ubhayavidhau ubhayavidhāḥ
Vocativeubhayavidha ubhayavidhau ubhayavidhāḥ
Accusativeubhayavidham ubhayavidhau ubhayavidhān
Instrumentalubhayavidhena ubhayavidhābhyām ubhayavidhaiḥ ubhayavidhebhiḥ
Dativeubhayavidhāya ubhayavidhābhyām ubhayavidhebhyaḥ
Ablativeubhayavidhāt ubhayavidhābhyām ubhayavidhebhyaḥ
Genitiveubhayavidhasya ubhayavidhayoḥ ubhayavidhānām
Locativeubhayavidhe ubhayavidhayoḥ ubhayavidheṣu

Compound ubhayavidha -

Adverb -ubhayavidham -ubhayavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria