सुबन्तावली ?उभयविध

Roma

पुमान्एकद्विबहु
प्रथमाउभयविधः उभयविधौ उभयविधाः
सम्बोधनम्उभयविध उभयविधौ उभयविधाः
द्वितीयाउभयविधम् उभयविधौ उभयविधान्
तृतीयाउभयविधेन उभयविधाभ्याम् उभयविधैः उभयविधेभिः
चतुर्थीउभयविधाय उभयविधाभ्याम् उभयविधेभ्यः
पञ्चमीउभयविधात् उभयविधाभ्याम् उभयविधेभ्यः
षष्ठीउभयविधस्य उभयविधयोः उभयविधानाम्
सप्तमीउभयविधे उभयविधयोः उभयविधेषु

समास उभयविध

अव्यय ॰उभयविधम् ॰उभयविधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria