Declension table of ?ubhayavāsin

Deva

MasculineSingularDualPlural
Nominativeubhayavāsī ubhayavāsinau ubhayavāsinaḥ
Vocativeubhayavāsin ubhayavāsinau ubhayavāsinaḥ
Accusativeubhayavāsinam ubhayavāsinau ubhayavāsinaḥ
Instrumentalubhayavāsinā ubhayavāsibhyām ubhayavāsibhiḥ
Dativeubhayavāsine ubhayavāsibhyām ubhayavāsibhyaḥ
Ablativeubhayavāsinaḥ ubhayavāsibhyām ubhayavāsibhyaḥ
Genitiveubhayavāsinaḥ ubhayavāsinoḥ ubhayavāsinām
Locativeubhayavāsini ubhayavāsinoḥ ubhayavāsiṣu

Compound ubhayavāsi -

Adverb -ubhayavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria