सुबन्तावली ?उभयवासिन्

Roma

पुमान्एकद्विबहु
प्रथमाउभयवासी उभयवासिनौ उभयवासिनः
सम्बोधनम्उभयवासिन् उभयवासिनौ उभयवासिनः
द्वितीयाउभयवासिनम् उभयवासिनौ उभयवासिनः
तृतीयाउभयवासिना उभयवासिभ्याम् उभयवासिभिः
चतुर्थीउभयवासिने उभयवासिभ्याम् उभयवासिभ्यः
पञ्चमीउभयवासिनः उभयवासिभ्याम् उभयवासिभ्यः
षष्ठीउभयवासिनः उभयवासिनोः उभयवासिनाम्
सप्तमीउभयवासिनि उभयवासिनोः उभयवासिषु

समास उभयवासि

अव्यय ॰उभयवासि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria