Declension table of ?ubhayatonamaskāra

Deva

MasculineSingularDualPlural
Nominativeubhayatonamaskāraḥ ubhayatonamaskārau ubhayatonamaskārāḥ
Vocativeubhayatonamaskāra ubhayatonamaskārau ubhayatonamaskārāḥ
Accusativeubhayatonamaskāram ubhayatonamaskārau ubhayatonamaskārān
Instrumentalubhayatonamaskāreṇa ubhayatonamaskārābhyām ubhayatonamaskāraiḥ ubhayatonamaskārebhiḥ
Dativeubhayatonamaskārāya ubhayatonamaskārābhyām ubhayatonamaskārebhyaḥ
Ablativeubhayatonamaskārāt ubhayatonamaskārābhyām ubhayatonamaskārebhyaḥ
Genitiveubhayatonamaskārasya ubhayatonamaskārayoḥ ubhayatonamaskārāṇām
Locativeubhayatonamaskāre ubhayatonamaskārayoḥ ubhayatonamaskāreṣu

Compound ubhayatonamaskāra -

Adverb -ubhayatonamaskāram -ubhayatonamaskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria