सुबन्तावली ?उभयतोनमस्कार

Roma

पुमान्एकद्विबहु
प्रथमाउभयतोनमस्कारः उभयतोनमस्कारौ उभयतोनमस्काराः
सम्बोधनम्उभयतोनमस्कार उभयतोनमस्कारौ उभयतोनमस्काराः
द्वितीयाउभयतोनमस्कारम् उभयतोनमस्कारौ उभयतोनमस्कारान्
तृतीयाउभयतोनमस्कारेण उभयतोनमस्काराभ्याम् उभयतोनमस्कारैः उभयतोनमस्कारेभिः
चतुर्थीउभयतोनमस्काराय उभयतोनमस्काराभ्याम् उभयतोनमस्कारेभ्यः
पञ्चमीउभयतोनमस्कारात् उभयतोनमस्काराभ्याम् उभयतोनमस्कारेभ्यः
षष्ठीउभयतोनमस्कारस्य उभयतोनमस्कारयोः उभयतोनमस्काराणाम्
सप्तमीउभयतोनमस्कारे उभयतोनमस्कारयोः उभयतोनमस्कारेषु

समास उभयतोनमस्कार

अव्यय ॰उभयतोनमस्कारम् ॰उभयतोनमस्कारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria