Declension table of ?ubhayatobhāgaharā

Deva

FeminineSingularDualPlural
Nominativeubhayatobhāgaharā ubhayatobhāgahare ubhayatobhāgaharāḥ
Vocativeubhayatobhāgahare ubhayatobhāgahare ubhayatobhāgaharāḥ
Accusativeubhayatobhāgaharām ubhayatobhāgahare ubhayatobhāgaharāḥ
Instrumentalubhayatobhāgaharayā ubhayatobhāgaharābhyām ubhayatobhāgaharābhiḥ
Dativeubhayatobhāgaharāyai ubhayatobhāgaharābhyām ubhayatobhāgaharābhyaḥ
Ablativeubhayatobhāgaharāyāḥ ubhayatobhāgaharābhyām ubhayatobhāgaharābhyaḥ
Genitiveubhayatobhāgaharāyāḥ ubhayatobhāgaharayoḥ ubhayatobhāgaharāṇām
Locativeubhayatobhāgaharāyām ubhayatobhāgaharayoḥ ubhayatobhāgaharāsu

Adverb -ubhayatobhāgaharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria