सुबन्तावली ?उभयतोभागहरा

Roma

स्त्रीएकद्विबहु
प्रथमाउभयतोभागहरा उभयतोभागहरे उभयतोभागहराः
सम्बोधनम्उभयतोभागहरे उभयतोभागहरे उभयतोभागहराः
द्वितीयाउभयतोभागहराम् उभयतोभागहरे उभयतोभागहराः
तृतीयाउभयतोभागहरया उभयतोभागहराभ्याम् उभयतोभागहराभिः
चतुर्थीउभयतोभागहरायै उभयतोभागहराभ्याम् उभयतोभागहराभ्यः
पञ्चमीउभयतोभागहरायाः उभयतोभागहराभ्याम् उभयतोभागहराभ्यः
षष्ठीउभयतोभागहरायाः उभयतोभागहरयोः उभयतोभागहराणाम्
सप्तमीउभयतोभागहरायाम् उभयतोभागहरयोः उभयतोभागहरासु

अव्यय ॰उभयतोभागहरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria