Declension table of ?ubhayata_eta

Deva

MasculineSingularDualPlural
Nominativeubhayata_etaḥ ubhayata_etau ubhayata_etāḥ
Vocativeubhayata_eta ubhayata_etau ubhayata_etāḥ
Accusativeubhayata_etam ubhayata_etau ubhayata_etān
Instrumentalubhayata_etena ubhayata_etābhyām ubhayata_etaiḥ ubhayata_etebhiḥ
Dativeubhayata_etāya ubhayata_etābhyām ubhayata_etebhyaḥ
Ablativeubhayata_etāt ubhayata_etābhyām ubhayata_etebhyaḥ
Genitiveubhayata_etasya ubhayata_etayoḥ ubhayata_etānām
Locativeubhayata_ete ubhayata_etayoḥ ubhayata_eteṣu

Compound ubhayata_eta -

Adverb -ubhayata_etam -ubhayata_etāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria