सुबन्तावली ?उभयत एत

Roma

पुमान्एकद्विबहु
प्रथमाउभयत एतः उभयत एतौ उभयत एताः
सम्बोधनम्उभयत एत उभयत एतौ उभयत एताः
द्वितीयाउभयत एतम् उभयत एतौ उभयत एतान्
तृतीयाउभयत एतेन उभयत एताभ्याम् उभयत एतैः उभयत एतेभिः
चतुर्थीउभयत एताय उभयत एताभ्याम् उभयत एतेभ्यः
पञ्चमीउभयत एतात् उभयत एताभ्याम् उभयत एतेभ्यः
षष्ठीउभयत एतस्य उभयत एतयोः उभयत एतानाम्
सप्तमीउभयत एते उभयत एतयोः उभयत एतेषु

समास उभयत एत

अव्यय ॰उभयत एतम् ॰उभयत एतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria