Declension table of ubhayataḥsasya

Deva

NeuterSingularDualPlural
Nominativeubhayataḥsasyam ubhayataḥsasye ubhayataḥsasyāni
Vocativeubhayataḥsasya ubhayataḥsasye ubhayataḥsasyāni
Accusativeubhayataḥsasyam ubhayataḥsasye ubhayataḥsasyāni
Instrumentalubhayataḥsasyena ubhayataḥsasyābhyām ubhayataḥsasyaiḥ
Dativeubhayataḥsasyāya ubhayataḥsasyābhyām ubhayataḥsasyebhyaḥ
Ablativeubhayataḥsasyāt ubhayataḥsasyābhyām ubhayataḥsasyebhyaḥ
Genitiveubhayataḥsasyasya ubhayataḥsasyayoḥ ubhayataḥsasyānām
Locativeubhayataḥsasye ubhayataḥsasyayoḥ ubhayataḥsasyeṣu

Compound ubhayataḥsasya -

Adverb -ubhayataḥsasyam -ubhayataḥsasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria