Declension table of ubhayataḥsasya

Deva

MasculineSingularDualPlural
Nominativeubhayataḥsasyaḥ ubhayataḥsasyau ubhayataḥsasyāḥ
Vocativeubhayataḥsasya ubhayataḥsasyau ubhayataḥsasyāḥ
Accusativeubhayataḥsasyam ubhayataḥsasyau ubhayataḥsasyān
Instrumentalubhayataḥsasyena ubhayataḥsasyābhyām ubhayataḥsasyaiḥ ubhayataḥsasyebhiḥ
Dativeubhayataḥsasyāya ubhayataḥsasyābhyām ubhayataḥsasyebhyaḥ
Ablativeubhayataḥsasyāt ubhayataḥsasyābhyām ubhayataḥsasyebhyaḥ
Genitiveubhayataḥsasyasya ubhayataḥsasyayoḥ ubhayataḥsasyānām
Locativeubhayataḥsasye ubhayataḥsasyayoḥ ubhayataḥsasyeṣu

Compound ubhayataḥsasya -

Adverb -ubhayataḥsasyam -ubhayataḥsasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria