Declension table of ?ubhayataḥpraṇavā

Deva

FeminineSingularDualPlural
Nominativeubhayataḥpraṇavā ubhayataḥpraṇave ubhayataḥpraṇavāḥ
Vocativeubhayataḥpraṇave ubhayataḥpraṇave ubhayataḥpraṇavāḥ
Accusativeubhayataḥpraṇavām ubhayataḥpraṇave ubhayataḥpraṇavāḥ
Instrumentalubhayataḥpraṇavayā ubhayataḥpraṇavābhyām ubhayataḥpraṇavābhiḥ
Dativeubhayataḥpraṇavāyai ubhayataḥpraṇavābhyām ubhayataḥpraṇavābhyaḥ
Ablativeubhayataḥpraṇavāyāḥ ubhayataḥpraṇavābhyām ubhayataḥpraṇavābhyaḥ
Genitiveubhayataḥpraṇavāyāḥ ubhayataḥpraṇavayoḥ ubhayataḥpraṇavānām
Locativeubhayataḥpraṇavāyām ubhayataḥpraṇavayoḥ ubhayataḥpraṇavāsu

Adverb -ubhayataḥpraṇavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria