सुबन्तावली ?उभयतःप्रणवा

Roma

स्त्रीएकद्विबहु
प्रथमाउभयतःप्रणवा उभयतःप्रणवे उभयतःप्रणवाः
सम्बोधनम्उभयतःप्रणवे उभयतःप्रणवे उभयतःप्रणवाः
द्वितीयाउभयतःप्रणवाम् उभयतःप्रणवे उभयतःप्रणवाः
तृतीयाउभयतःप्रणवया उभयतःप्रणवाभ्याम् उभयतःप्रणवाभिः
चतुर्थीउभयतःप्रणवायै उभयतःप्रणवाभ्याम् उभयतःप्रणवाभ्यः
पञ्चमीउभयतःप्रणवायाः उभयतःप्रणवाभ्याम् उभयतःप्रणवाभ्यः
षष्ठीउभयतःप्रणवायाः उभयतःप्रणवयोः उभयतःप्रणवानाम्
सप्तमीउभयतःप्रणवायाम् उभयतःप्रणवयोः उभयतःप्रणवासु

अव्यय ॰उभयतःप्रणवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria