Declension table of ?ubhayataḥparigṛhīta

Deva

MasculineSingularDualPlural
Nominativeubhayataḥparigṛhītaḥ ubhayataḥparigṛhītau ubhayataḥparigṛhītāḥ
Vocativeubhayataḥparigṛhīta ubhayataḥparigṛhītau ubhayataḥparigṛhītāḥ
Accusativeubhayataḥparigṛhītam ubhayataḥparigṛhītau ubhayataḥparigṛhītān
Instrumentalubhayataḥparigṛhītena ubhayataḥparigṛhītābhyām ubhayataḥparigṛhītaiḥ ubhayataḥparigṛhītebhiḥ
Dativeubhayataḥparigṛhītāya ubhayataḥparigṛhītābhyām ubhayataḥparigṛhītebhyaḥ
Ablativeubhayataḥparigṛhītāt ubhayataḥparigṛhītābhyām ubhayataḥparigṛhītebhyaḥ
Genitiveubhayataḥparigṛhītasya ubhayataḥparigṛhītayoḥ ubhayataḥparigṛhītānām
Locativeubhayataḥparigṛhīte ubhayataḥparigṛhītayoḥ ubhayataḥparigṛhīteṣu

Compound ubhayataḥparigṛhīta -

Adverb -ubhayataḥparigṛhītam -ubhayataḥparigṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria