सुबन्तावली ?उभयतःपरिगृहीतRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | उभयतःपरिगृहीतः | उभयतःपरिगृहीतौ | उभयतःपरिगृहीताः |
सम्बोधनम् | उभयतःपरिगृहीत | उभयतःपरिगृहीतौ | उभयतःपरिगृहीताः |
द्वितीया | उभयतःपरिगृहीतम् | उभयतःपरिगृहीतौ | उभयतःपरिगृहीतान् |
तृतीया | उभयतःपरिगृहीतेन | उभयतःपरिगृहीताभ्याम् | उभयतःपरिगृहीतैः उभयतःपरिगृहीतेभिः |
चतुर्थी | उभयतःपरिगृहीताय | उभयतःपरिगृहीताभ्याम् | उभयतःपरिगृहीतेभ्यः |
पञ्चमी | उभयतःपरिगृहीतात् | उभयतःपरिगृहीताभ्याम् | उभयतःपरिगृहीतेभ्यः |
षष्ठी | उभयतःपरिगृहीतस्य | उभयतःपरिगृहीतयोः | उभयतःपरिगृहीतानाम् |
सप्तमी | उभयतःपरिगृहीते | उभयतःपरिगृहीतयोः | उभयतःपरिगृहीतेषु |