Declension table of ?ubhayastobha

Deva

NeuterSingularDualPlural
Nominativeubhayastobham ubhayastobhe ubhayastobhāni
Vocativeubhayastobha ubhayastobhe ubhayastobhāni
Accusativeubhayastobham ubhayastobhe ubhayastobhāni
Instrumentalubhayastobhena ubhayastobhābhyām ubhayastobhaiḥ
Dativeubhayastobhāya ubhayastobhābhyām ubhayastobhebhyaḥ
Ablativeubhayastobhāt ubhayastobhābhyām ubhayastobhebhyaḥ
Genitiveubhayastobhasya ubhayastobhayoḥ ubhayastobhānām
Locativeubhayastobhe ubhayastobhayoḥ ubhayastobheṣu

Compound ubhayastobha -

Adverb -ubhayastobham -ubhayastobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria