सुबन्तावली ?उभयस्तोभ

Roma

नपुंसकम्एकद्विबहु
प्रथमाउभयस्तोभम् उभयस्तोभे उभयस्तोभानि
सम्बोधनम्उभयस्तोभ उभयस्तोभे उभयस्तोभानि
द्वितीयाउभयस्तोभम् उभयस्तोभे उभयस्तोभानि
तृतीयाउभयस्तोभेन उभयस्तोभाभ्याम् उभयस्तोभैः
चतुर्थीउभयस्तोभाय उभयस्तोभाभ्याम् उभयस्तोभेभ्यः
पञ्चमीउभयस्तोभात् उभयस्तोभाभ्याम् उभयस्तोभेभ्यः
षष्ठीउभयस्तोभस्य उभयस्तोभयोः उभयस्तोभानाम्
सप्तमीउभयस्तोभे उभयस्तोभयोः उभयस्तोभेषु

समास उभयस्तोभ

अव्यय ॰उभयस्तोभम् ॰उभयस्तोभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria