Declension table of ?ubhayasnātakā

Deva

FeminineSingularDualPlural
Nominativeubhayasnātakā ubhayasnātake ubhayasnātakāḥ
Vocativeubhayasnātake ubhayasnātake ubhayasnātakāḥ
Accusativeubhayasnātakām ubhayasnātake ubhayasnātakāḥ
Instrumentalubhayasnātakayā ubhayasnātakābhyām ubhayasnātakābhiḥ
Dativeubhayasnātakāyai ubhayasnātakābhyām ubhayasnātakābhyaḥ
Ablativeubhayasnātakāyāḥ ubhayasnātakābhyām ubhayasnātakābhyaḥ
Genitiveubhayasnātakāyāḥ ubhayasnātakayoḥ ubhayasnātakānām
Locativeubhayasnātakāyām ubhayasnātakayoḥ ubhayasnātakāsu

Adverb -ubhayasnātakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria