सुबन्तावली ?उभयस्नातका

Roma

स्त्रीएकद्विबहु
प्रथमाउभयस्नातका उभयस्नातके उभयस्नातकाः
सम्बोधनम्उभयस्नातके उभयस्नातके उभयस्नातकाः
द्वितीयाउभयस्नातकाम् उभयस्नातके उभयस्नातकाः
तृतीयाउभयस्नातकया उभयस्नातकाभ्याम् उभयस्नातकाभिः
चतुर्थीउभयस्नातकायै उभयस्नातकाभ्याम् उभयस्नातकाभ्यः
पञ्चमीउभयस्नातकायाः उभयस्नातकाभ्याम् उभयस्नातकाभ्यः
षष्ठीउभयस्नातकायाः उभयस्नातकयोः उभयस्नातकानाम्
सप्तमीउभयस्नातकायाम् उभयस्नातकयोः उभयस्नातकासु

अव्यय ॰उभयस्नातकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria