Declension table of ?ubhayasnātaka

Deva

MasculineSingularDualPlural
Nominativeubhayasnātakaḥ ubhayasnātakau ubhayasnātakāḥ
Vocativeubhayasnātaka ubhayasnātakau ubhayasnātakāḥ
Accusativeubhayasnātakam ubhayasnātakau ubhayasnātakān
Instrumentalubhayasnātakena ubhayasnātakābhyām ubhayasnātakaiḥ ubhayasnātakebhiḥ
Dativeubhayasnātakāya ubhayasnātakābhyām ubhayasnātakebhyaḥ
Ablativeubhayasnātakāt ubhayasnātakābhyām ubhayasnātakebhyaḥ
Genitiveubhayasnātakasya ubhayasnātakayoḥ ubhayasnātakānām
Locativeubhayasnātake ubhayasnātakayoḥ ubhayasnātakeṣu

Compound ubhayasnātaka -

Adverb -ubhayasnātakam -ubhayasnātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria