सुबन्तावली ?उभयस्नातक

Roma

पुमान्एकद्विबहु
प्रथमाउभयस्नातकः उभयस्नातकौ उभयस्नातकाः
सम्बोधनम्उभयस्नातक उभयस्नातकौ उभयस्नातकाः
द्वितीयाउभयस्नातकम् उभयस्नातकौ उभयस्नातकान्
तृतीयाउभयस्नातकेन उभयस्नातकाभ्याम् उभयस्नातकैः उभयस्नातकेभिः
चतुर्थीउभयस्नातकाय उभयस्नातकाभ्याम् उभयस्नातकेभ्यः
पञ्चमीउभयस्नातकात् उभयस्नातकाभ्याम् उभयस्नातकेभ्यः
षष्ठीउभयस्नातकस्य उभयस्नातकयोः उभयस्नातकानाम्
सप्तमीउभयस्नातके उभयस्नातकयोः उभयस्नातकेषु

समास उभयस्नातक

अव्यय ॰उभयस्नातकम् ॰उभयस्नातकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria