Declension table of ?ubhayasaptamī

Deva

FeminineSingularDualPlural
Nominativeubhayasaptamī ubhayasaptamyau ubhayasaptamyaḥ
Vocativeubhayasaptami ubhayasaptamyau ubhayasaptamyaḥ
Accusativeubhayasaptamīm ubhayasaptamyau ubhayasaptamīḥ
Instrumentalubhayasaptamyā ubhayasaptamībhyām ubhayasaptamībhiḥ
Dativeubhayasaptamyai ubhayasaptamībhyām ubhayasaptamībhyaḥ
Ablativeubhayasaptamyāḥ ubhayasaptamībhyām ubhayasaptamībhyaḥ
Genitiveubhayasaptamyāḥ ubhayasaptamyoḥ ubhayasaptamīnām
Locativeubhayasaptamyām ubhayasaptamyoḥ ubhayasaptamīṣu

Compound ubhayasaptami - ubhayasaptamī -

Adverb -ubhayasaptami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria