सुबन्तावली ?उभयसप्तमी

Roma

स्त्रीएकद्विबहु
प्रथमाउभयसप्तमी उभयसप्तम्यौ उभयसप्तम्यः
सम्बोधनम्उभयसप्तमि उभयसप्तम्यौ उभयसप्तम्यः
द्वितीयाउभयसप्तमीम् उभयसप्तम्यौ उभयसप्तमीः
तृतीयाउभयसप्तम्या उभयसप्तमीभ्याम् उभयसप्तमीभिः
चतुर्थीउभयसप्तम्यै उभयसप्तमीभ्याम् उभयसप्तमीभ्यः
पञ्चमीउभयसप्तम्याः उभयसप्तमीभ्याम् उभयसप्तमीभ्यः
षष्ठीउभयसप्तम्याः उभयसप्तम्योः उभयसप्तमीनाम्
सप्तमीउभयसप्तम्याम् उभयसप्तम्योः उभयसप्तमीषु

समास उभयसप्तमि उभयसप्तमी

अव्यय ॰उभयसप्तमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria