Declension table of ?ubhayasāmanā

Deva

FeminineSingularDualPlural
Nominativeubhayasāmanā ubhayasāmane ubhayasāmanāḥ
Vocativeubhayasāmane ubhayasāmane ubhayasāmanāḥ
Accusativeubhayasāmanām ubhayasāmane ubhayasāmanāḥ
Instrumentalubhayasāmanayā ubhayasāmanābhyām ubhayasāmanābhiḥ
Dativeubhayasāmanāyai ubhayasāmanābhyām ubhayasāmanābhyaḥ
Ablativeubhayasāmanāyāḥ ubhayasāmanābhyām ubhayasāmanābhyaḥ
Genitiveubhayasāmanāyāḥ ubhayasāmanayoḥ ubhayasāmanānām
Locativeubhayasāmanāyām ubhayasāmanayoḥ ubhayasāmanāsu

Adverb -ubhayasāmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria