सुबन्तावली ?उभयसामना

Roma

स्त्रीएकद्विबहु
प्रथमाउभयसामना उभयसामने उभयसामनाः
सम्बोधनम्उभयसामने उभयसामने उभयसामनाः
द्वितीयाउभयसामनाम् उभयसामने उभयसामनाः
तृतीयाउभयसामनया उभयसामनाभ्याम् उभयसामनाभिः
चतुर्थीउभयसामनायै उभयसामनाभ्याम् उभयसामनाभ्यः
पञ्चमीउभयसामनायाः उभयसामनाभ्याम् उभयसामनाभ्यः
षष्ठीउभयसामनायाः उभयसामनयोः उभयसामनानाम्
सप्तमीउभयसामनायाम् उभयसामनयोः उभयसामनासु

अव्यय ॰उभयसामनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria