Declension table of ?ubhayasāman

Deva

MasculineSingularDualPlural
Nominativeubhayasāmā ubhayasāmānau ubhayasāmānaḥ
Vocativeubhayasāman ubhayasāmānau ubhayasāmānaḥ
Accusativeubhayasāmānam ubhayasāmānau ubhayasāmnaḥ
Instrumentalubhayasāmnā ubhayasāmabhyām ubhayasāmabhiḥ
Dativeubhayasāmne ubhayasāmabhyām ubhayasāmabhyaḥ
Ablativeubhayasāmnaḥ ubhayasāmabhyām ubhayasāmabhyaḥ
Genitiveubhayasāmnaḥ ubhayasāmnoḥ ubhayasāmnām
Locativeubhayasāmni ubhayasāmani ubhayasāmnoḥ ubhayasāmasu

Compound ubhayasāma -

Adverb -ubhayasāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria