सुबन्तावली ?उभयसामन्

Roma

पुमान्एकद्विबहु
प्रथमाउभयसामा उभयसामानौ उभयसामानः
सम्बोधनम्उभयसामन् उभयसामानौ उभयसामानः
द्वितीयाउभयसामानम् उभयसामानौ उभयसाम्नः
तृतीयाउभयसाम्ना उभयसामभ्याम् उभयसामभिः
चतुर्थीउभयसाम्ने उभयसामभ्याम् उभयसामभ्यः
पञ्चमीउभयसाम्नः उभयसामभ्याम् उभयसामभ्यः
षष्ठीउभयसाम्नः उभयसाम्नोः उभयसाम्नाम्
सप्तमीउभयसाम्नि उभयसामनि उभयसाम्नोः उभयसामसु

समास उभयसाम

अव्यय ॰उभयसामम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria