Declension table of ?ubhayapad

Deva

NeuterSingularDualPlural
Nominativeubhayapāt ubhayapādī ubhayapādaḥ
Vocativeubhayapāt ubhayapādī ubhayapādaḥ
Accusativeubhayapādam ubhayapādī ubhayapādaḥ
Instrumentalubhayapadā ubhayapādbhyām ubhayapādbhiḥ
Dativeubhayapade ubhayapādbhyām ubhayapādbhyaḥ
Ablativeubhayapadaḥ ubhayapādbhyām ubhayapādbhyaḥ
Genitiveubhayapadaḥ ubhayapādoḥ ubhayapādām
Locativeubhayapadi ubhayapādoḥ ubhayapātsu

Compound ubhayapat -

Adverb -ubhayapat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria